Original

अलायुधस्तु संक्रुद्धो घटोत्कचमरिंदमम् ।परिघेणातिकायेन ताडयामास मूर्धनि ॥ ११ ॥

Segmented

अलायुधः तु संक्रुद्धो घटोत्कचम् अरिंदमम् परिघेन अति कायेन ताडयामास मूर्धनि

Analysis

Word Lemma Parse
अलायुधः अलायुध pos=n,g=m,c=1,n=s
तु तु pos=i
संक्रुद्धो संक्रुध् pos=va,g=m,c=1,n=s,f=part
घटोत्कचम् घटोत्कच pos=n,g=m,c=2,n=s
अरिंदमम् अरिंदम pos=a,g=m,c=2,n=s
परिघेन परिघ pos=n,g=m,c=3,n=s
अति अति pos=i
कायेन काय pos=n,g=m,c=3,n=s
ताडयामास ताडय् pos=v,p=3,n=s,l=lit
मूर्धनि मूर्धन् pos=n,g=m,c=7,n=s