Original

ततस्तेऽप्याययुर्हत्वा राक्षसान्यत्र सूतजः ।नकुलः सहदेवश्च सात्यकिश्च महारथः ।ते कर्णं योधयामासुः पाञ्चाला द्रोणमेव च ॥ १० ॥

Segmented

ततस् ते अपि आययुः हत्वा राक्षसान् यत्र सूतजः नकुलः सहदेवः च सात्यकिः च महा-रथः ते कर्णम् योधयामासुः पाञ्चाला द्रोणम् एव च

Analysis

Word Lemma Parse
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
अपि अपि pos=i
आययुः आया pos=v,p=3,n=p,l=lit
हत्वा हन् pos=vi
राक्षसान् राक्षस pos=n,g=m,c=2,n=p
यत्र यत्र pos=i
सूतजः सूतज pos=n,g=m,c=1,n=s
नकुलः नकुल pos=n,g=m,c=1,n=s
सहदेवः सहदेव pos=n,g=m,c=1,n=s
pos=i
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
pos=i
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
ते तद् pos=n,g=m,c=1,n=p
कर्णम् कर्ण pos=n,g=m,c=2,n=s
योधयामासुः योधय् pos=v,p=3,n=p,l=lit
पाञ्चाला पाञ्चाल pos=n,g=m,c=1,n=p
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
एव एव pos=i
pos=i