Original

संजय उवाच ।संप्रेक्ष्य समरे भीमं रक्षसा ग्रस्तमन्तिकात् ।वासुदेवोऽब्रवीद्वाक्यं घटोत्कचमिदं तदा ॥ १ ॥

Segmented

संजय उवाच सम्प्रेक्ष्य समरे भीमम् रक्षसा ग्रस्तम् अन्तिकात् वासुदेवो ऽब्रवीद् वाक्यम् घटोत्कचम् इदम् तदा

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सम्प्रेक्ष्य सम्प्रेक्ष् pos=vi
समरे समर pos=n,g=n,c=7,n=s
भीमम् भीम pos=n,g=m,c=2,n=s
रक्षसा रक्षस् pos=n,g=n,c=3,n=s
ग्रस्तम् ग्रस् pos=va,g=m,c=2,n=s,f=part
अन्तिकात् अन्तिक pos=n,g=n,c=5,n=s
वासुदेवो वासुदेव pos=n,g=m,c=1,n=s
ऽब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
घटोत्कचम् घटोत्कच pos=n,g=m,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
तदा तदा pos=i