Original

एष वैकर्तनः कर्णो हैडिम्बेन समागतः ।कुरुते कर्म सुमहद्यदस्यौपयिकं मृधे ॥ ९ ॥

Segmented

एष वैकर्तनः कर्णो हैडिम्बेन समागतः कुरुते कर्म सु महत् यद् अस्य औपयिकम् मृधे

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
वैकर्तनः वैकर्तन pos=n,g=m,c=1,n=s
कर्णो कर्ण pos=n,g=m,c=1,n=s
हैडिम्बेन हैडिम्ब pos=n,g=m,c=3,n=s
समागतः समागम् pos=va,g=m,c=1,n=s,f=part
कुरुते कृ pos=v,p=3,n=s,l=lat
कर्म कर्मन् pos=n,g=n,c=2,n=s
सु सु pos=i
महत् महत् pos=a,g=n,c=2,n=s
यद् यद् pos=n,g=n,c=1,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
औपयिकम् औपयिक pos=a,g=n,c=1,n=s
मृधे मृध pos=n,g=m,c=7,n=s