Original

दुर्योधनस्तु संप्रेक्ष्य कर्णमार्तिं परां गतम् ।अलायुधं राक्षसेन्द्रमाहूयेदमथाब्रवीत् ॥ ८ ॥

Segmented

दुर्योधनः तु सम्प्रेक्ष्य कर्णम् आर्तिम् पराम् गतम् अलायुधम् राक्षस-इन्द्रम् आहूय इदम् अथ अब्रवीत्

Analysis

Word Lemma Parse
दुर्योधनः दुर्योधन pos=n,g=m,c=1,n=s
तु तु pos=i
सम्प्रेक्ष्य सम्प्रेक्ष् pos=vi
कर्णम् कर्ण pos=n,g=m,c=2,n=s
आर्तिम् आर्ति pos=n,g=f,c=2,n=s
पराम् पर pos=n,g=f,c=2,n=s
गतम् गम् pos=va,g=m,c=2,n=s,f=part
अलायुधम् अलायुध pos=n,g=m,c=2,n=s
राक्षस राक्षस pos=n,comp=y
इन्द्रम् इन्द्र pos=n,g=m,c=2,n=s
आहूय आह्वा pos=vi
इदम् इदम् pos=n,g=n,c=2,n=s
अथ अथ pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan