Original

चुक्रुशुर्नेदमस्तीति द्रोणद्रौणिकृपादयः ।तत्कर्म दृष्ट्वा संभ्रान्ता हैडिम्बस्य रणाजिरे ॥ ६ ॥

Segmented

चुक्रुशुः न इदम् अस्ति इति द्रोण-द्रौणि-कृप-आदयः तत् कर्म दृष्ट्वा संभ्रान्ता हैडिम्बस्य रण-अजिरे

Analysis

Word Lemma Parse
चुक्रुशुः क्रुश् pos=v,p=3,n=p,l=lit
pos=i
इदम् इदम् pos=n,g=n,c=1,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
इति इति pos=i
द्रोण द्रोण pos=n,comp=y
द्रौणि द्रौणि pos=n,comp=y
कृप कृप pos=n,comp=y
आदयः आदि pos=n,g=m,c=1,n=p
तत् तद् pos=n,g=n,c=2,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
दृष्ट्वा दृश् pos=vi
संभ्रान्ता सम्भ्रम् pos=va,g=m,c=1,n=p,f=part
हैडिम्बस्य हैडिम्ब pos=n,g=m,c=6,n=s
रण रण pos=n,comp=y
अजिरे अजिर pos=n,g=n,c=7,n=s