Original

उपप्रैक्षन्त पाञ्चालाः स्मयमानाः सराजकाः ।तथैव तावका राजन्घूर्णमानास्ततस्ततः ॥ ५ ॥

Segmented

उपप्रैक्षन्त पाञ्चालाः स्मयमानाः स राजकाः तथा एव तावका राजन् घूर्ण् ततस् ततस्

Analysis

Word Lemma Parse
उपप्रैक्षन्त उपप्रेक्ष् pos=v,p=3,n=p,l=lan
पाञ्चालाः पाञ्चाल pos=n,g=m,c=1,n=p
स्मयमानाः स्मि pos=va,g=m,c=1,n=p,f=part
pos=i
राजकाः राजक pos=n,g=m,c=1,n=p
तथा तथा pos=i
एव एव pos=i
तावका तावक pos=a,g=m,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
घूर्ण् घूर्ण् pos=va,g=m,c=1,n=p,f=part
ततस् ततस् pos=i
ततस् ततस् pos=i