Original

तमपश्यद्धृषीकेशः पाण्डवानां हिते रतः ।स भीमसेनरक्षार्थं हैडिम्बं प्रत्यचोदयत् ॥ ४७ ॥

Segmented

तम् अपश्यत् हृषीकेशः पाण्डवानाम् हिते रतः स भीमसेन-रक्षा-अर्थम् हैडिम्बम् प्रत्यचोदयत्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
अपश्यत् पश् pos=v,p=3,n=s,l=lan
हृषीकेशः हृषीकेश pos=n,g=m,c=1,n=s
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
हिते हित pos=n,g=n,c=7,n=s
रतः रम् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
भीमसेन भीमसेन pos=n,comp=y
रक्षा रक्षा pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
हैडिम्बम् हैडिम्ब pos=n,g=m,c=2,n=s
प्रत्यचोदयत् प्रतिचोदय् pos=v,p=3,n=s,l=lan