Original

तौ विक्षरन्तौ रुधिरं समासाद्येतरेतरम् ।मत्ताविव महानागावकृष्येतां पुनः पुनः ॥ ४६ ॥

Segmented

तौ विक्षरन्तौ रुधिरम् समासाद्य इतरेतरम् मत्तौ इव महा-नागौ अकृष्येताम् पुनः पुनः

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=1,n=d
विक्षरन्तौ विक्षर् pos=va,g=m,c=1,n=d,f=part
रुधिरम् रुधिर pos=n,g=n,c=2,n=s
समासाद्य समासादय् pos=vi
इतरेतरम् इतरेतर pos=n,g=m,c=2,n=s
मत्तौ मद् pos=va,g=m,c=1,n=d,f=part
इव इव pos=i
महा महत् pos=a,comp=y
नागौ नाग pos=n,g=m,c=1,n=d
अकृष्येताम् कृष् pos=v,p=3,n=d,l=lan
पुनः पुनर् pos=i
पुनः पुनर् pos=i