Original

रथचक्रैर्युगैरक्षैरधिष्ठानैरुपस्करैः ।यथासन्नमुपादाय निजघ्नतुरमर्षणौ ॥ ४५ ॥

Segmented

रथ-चक्रैः युगैः अक्षैः अधिष्ठानैः उपस्करैः यथासन्नम् उपादाय निजघ्नतुः अमर्षणौ

Analysis

Word Lemma Parse
रथ रथ pos=n,comp=y
चक्रैः चक्र pos=n,g=n,c=3,n=p
युगैः युग pos=n,g=n,c=3,n=p
अक्षैः अक्ष pos=n,g=m,c=3,n=p
अधिष्ठानैः अधिष्ठान pos=n,g=n,c=3,n=p
उपस्करैः उपस्कर pos=n,g=m,c=3,n=p
यथासन्नम् यथासन्नम् pos=i
उपादाय उपादा pos=vi
निजघ्नतुः निहन् pos=v,p=3,n=d,l=lit
अमर्षणौ अमर्षण pos=a,g=m,c=1,n=d