Original

गदाविमुक्तौ तौ भूयः समासाद्येतरेतरम् ।मुष्टिभिर्वज्रसंह्रादैरन्योन्यमभिजघ्नतुः ॥ ४४ ॥

Segmented

गदा-विमुक्तौ तौ भूयः समासाद्य इतरेतरम् मुष्टिभिः वज्र-संह्रादैः अन्योन्यम् अभिजघ्नतुः

Analysis

Word Lemma Parse
गदा गदा pos=n,comp=y
विमुक्तौ विमुच् pos=va,g=m,c=1,n=d,f=part
तौ तद् pos=n,g=m,c=1,n=d
भूयः भूयस् pos=i
समासाद्य समासादय् pos=vi
इतरेतरम् इतरेतर pos=n,g=m,c=2,n=s
मुष्टिभिः मुष्टि pos=n,g=m,c=3,n=p
वज्र वज्र pos=n,comp=y
संह्रादैः संह्राद pos=n,g=m,c=3,n=p
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
अभिजघ्नतुः अभिहन् pos=v,p=3,n=d,l=lit