Original

तयोः समभवद्युद्धं तुमुलं नररक्षसोः ।गदानिपातसंह्रादैर्भुवं कम्पयतोर्भृशम् ॥ ४३ ॥

Segmented

तयोः समभवद् युद्धम् तुमुलम् नर-रक्षस् गदा-निपात-संह्रादैः भुवम् कम्पयतोः भृशम्

Analysis

Word Lemma Parse
तयोः तद् pos=n,g=m,c=6,n=d
समभवद् सम्भू pos=v,p=3,n=s,l=lan
युद्धम् युद्ध pos=n,g=n,c=1,n=s
तुमुलम् तुमुल pos=a,g=n,c=1,n=s
नर नर pos=n,comp=y
रक्षस् रक्षस् pos=n,g=n,c=6,n=d
गदा गदा pos=n,comp=y
निपात निपात pos=n,comp=y
संह्रादैः संह्राद pos=n,g=m,c=3,n=p
भुवम् भू pos=n,g=f,c=2,n=s
कम्पयतोः कम्पय् pos=va,g=m,c=6,n=d,f=part
भृशम् भृशम् pos=i