Original

तद्दृष्ट्वा राक्षसेन्द्रस्य घोरं कर्म भयावहम् ।भीमसेनः प्रहृष्टात्मा गदामाशु परामृशत् ॥ ४२ ॥

Segmented

तद् दृष्ट्वा राक्षस-इन्द्रस्य घोरम् कर्म भय-आवहम् भीमसेनः प्रहृः-आत्मा गदाम् आशु परामृशत्

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
दृष्ट्वा दृश् pos=vi
राक्षस राक्षस pos=n,comp=y
इन्द्रस्य इन्द्र pos=n,g=m,c=6,n=s
घोरम् घोर pos=a,g=n,c=2,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
भय भय pos=n,comp=y
आवहम् आवह pos=a,g=n,c=2,n=s
भीमसेनः भीमसेन pos=n,g=m,c=1,n=s
प्रहृः प्रहृष् pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
गदाम् गदा pos=n,g=f,c=2,n=s
आशु आशु pos=i
परामृशत् परामृश् pos=v,p=3,n=s,l=lan