Original

ततस्तां भीमनिर्घोषामापतन्तीं महागदाम् ।गदया राक्षसो घोरो निजघान ननाद च ॥ ४१ ॥

Segmented

ततस् ताम् भीम-निर्घोषाम् आपतन्तीम् महा-गदाम् गदया राक्षसो घोरो निजघान ननाद च

Analysis

Word Lemma Parse
ततस् ततस् pos=i
ताम् तद् pos=n,g=f,c=2,n=s
भीम भीम pos=a,comp=y
निर्घोषाम् निर्घोष pos=n,g=f,c=2,n=s
आपतन्तीम् आपत् pos=va,g=f,c=2,n=s,f=part
महा महत् pos=a,comp=y
गदाम् गदा pos=n,g=f,c=2,n=s
गदया गदा pos=n,g=f,c=3,n=s
राक्षसो राक्षस pos=n,g=m,c=1,n=s
घोरो घोर pos=a,g=m,c=1,n=s
निजघान निहन् pos=v,p=3,n=s,l=lit
ननाद नद् pos=v,p=3,n=s,l=lit
pos=i