Original

तस्मिंस्त्वमानुषे युद्धे वर्तमाने भयावहे ।कर्णराक्षसयोर्नक्तं दारुणप्रतिदर्शने ॥ ४ ॥

Segmented

तस्मिन् तु अमानुषे युद्धे वर्तमाने भय-आवहे कर्ण-राक्षसयोः नक्तम् दारुण-प्रतिदर्शने

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=n,c=7,n=s
तु तु pos=i
अमानुषे अमानुष pos=a,g=n,c=7,n=s
युद्धे युद्ध pos=n,g=n,c=7,n=s
वर्तमाने वृत् pos=va,g=n,c=7,n=s,f=part
भय भय pos=n,comp=y
आवहे आवह pos=a,g=n,c=7,n=s
कर्ण कर्ण pos=n,comp=y
राक्षसयोः राक्षस pos=n,g=m,c=6,n=d
नक्तम् नक्त pos=n,g=n,c=2,n=s
दारुण दारुण pos=a,comp=y
प्रतिदर्शने प्रतिदर्शन pos=n,g=n,c=7,n=s