Original

हयांश्चास्य शितैर्बाणैः सारथिं च महाबलः ।जघान मिषतः संख्ये भीमसेनस्य भारत ॥ ३९ ॥

Segmented

हयान् च अस्य शितैः बाणैः सारथिम् च महा-बलः जघान मिषतः संख्ये भीमसेनस्य भारत

Analysis

Word Lemma Parse
हयान् हय pos=n,g=m,c=2,n=p
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
शितैः शा pos=va,g=m,c=3,n=p,f=part
बाणैः बाण pos=n,g=m,c=3,n=p
सारथिम् सारथि pos=n,g=m,c=2,n=s
pos=i
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
जघान हन् pos=v,p=3,n=s,l=lit
मिषतः मिष् pos=va,g=m,c=6,n=s,f=part
संख्ये संख्य pos=n,g=n,c=7,n=s
भीमसेनस्य भीमसेन pos=n,g=m,c=6,n=s
भारत भारत pos=n,g=m,c=8,n=s