Original

एवमुक्ते तु कृष्णेन यथोद्दिष्टा महारथाः ।जग्मुर्वैकर्तनं कर्णं राक्षसांश्चेतरान्रणे ॥ ३७ ॥

Segmented

एवम् उक्ते तु कृष्णेन यथोद्दिष्टा महा-रथाः जग्मुः वैकर्तनम् कर्णम् राक्षसान् च इतरान् रणे

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्ते वच् pos=va,g=n,c=7,n=s,f=part
तु तु pos=i
कृष्णेन कृष्ण pos=n,g=m,c=3,n=s
यथोद्दिष्टा यथोद्दिष्ट pos=a,g=m,c=1,n=p
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p
जग्मुः गम् pos=v,p=3,n=p,l=lit
वैकर्तनम् वैकर्तन pos=n,g=m,c=2,n=s
कर्णम् कर्ण pos=n,g=m,c=2,n=s
राक्षसान् राक्षस pos=n,g=m,c=2,n=p
pos=i
इतरान् इतर pos=n,g=m,c=2,n=p
रणे रण pos=n,g=m,c=7,n=s