Original

नकुलः सहदेवश्च युयुधानश्च वीर्यवान् ।इतरान्राक्षसान्घ्नन्तु शासनात्तव पाण्डव ॥ ३५ ॥

Segmented

नकुलः सहदेवः च युयुधानः च वीर्यवान् इतरान् राक्षसान् घ्नन्तु शासनात् तव पाण्डव

Analysis

Word Lemma Parse
नकुलः नकुल pos=n,g=m,c=1,n=s
सहदेवः सहदेव pos=n,g=m,c=1,n=s
pos=i
युयुधानः युयुधान pos=n,g=m,c=1,n=s
pos=i
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s
इतरान् इतर pos=n,g=m,c=2,n=p
राक्षसान् राक्षस pos=n,g=m,c=2,n=p
घ्नन्तु हन् pos=v,p=3,n=p,l=lot
शासनात् शासन pos=n,g=n,c=5,n=s
तव त्वद् pos=n,g=,c=6,n=s
पाण्डव पाण्डव pos=n,g=m,c=8,n=s