Original

धृष्टद्युम्नः शिखण्डी च युधामन्यूत्तमौजसौ ।सहिता द्रौपदेयाश्च कर्णं यान्तु महारथाः ॥ ३४ ॥

Segmented

धृष्टद्युम्नः शिखण्डी च युधामन्यु-उत्तमौजस् सहिता द्रौपदेयाः च कर्णम् यान्तु महा-रथाः

Analysis

Word Lemma Parse
धृष्टद्युम्नः धृष्टद्युम्न pos=n,g=m,c=1,n=s
शिखण्डी शिखण्डिन् pos=n,g=m,c=1,n=s
pos=i
युधामन्यु युधामन्यु pos=n,comp=y
उत्तमौजस् उत्तमौजस् pos=n,g=m,c=1,n=d
सहिता सहित pos=a,g=m,c=1,n=p
द्रौपदेयाः द्रौपदेय pos=n,g=m,c=1,n=p
pos=i
कर्णम् कर्ण pos=n,g=m,c=2,n=s
यान्तु या pos=v,p=3,n=p,l=lot
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p