Original

तं तु दृष्ट्वा महाघोरं वर्तमानं महाहवे ।अब्रवीत्पुरुषश्रेष्ठो धनंजयमिदं वचः ॥ ३२ ॥

Segmented

तम् तु दृष्ट्वा महा-घोरम् वर्तमानम् महा-आहवे अब्रवीत् पुरुष-श्रेष्ठः धनंजयम् इदम् वचः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
तु तु pos=i
दृष्ट्वा दृश् pos=vi
महा महत् pos=a,comp=y
घोरम् घोर pos=a,g=m,c=2,n=s
वर्तमानम् वृत् pos=va,g=m,c=2,n=s,f=part
महा महत् pos=a,comp=y
आहवे आहव pos=n,g=m,c=7,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
पुरुष पुरुष pos=n,comp=y
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
धनंजयम् धनंजय pos=n,g=m,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s