Original

पाञ्चालाः सृञ्जयाश्चैव वाजिनः परमद्विपाः ।न शान्तिं लेभिरे तत्र रक्षसैर्भृशपीडिताः ॥ ३१ ॥

Segmented

पाञ्चालाः सृञ्जयाः च एव वाजिनः परम-द्विपाः

Analysis

Word Lemma Parse
पाञ्चालाः पाञ्चाल pos=n,g=m,c=1,n=p
सृञ्जयाः सृञ्जय pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
वाजिनः वाजिन् pos=n,g=m,c=1,n=p
परम परम pos=a,comp=y
द्विपाः द्विप pos=n,g=m,c=1,n=p