Original

ते चापि राक्षसाः सर्वे सैनिका भीमरूपिणः ।शासनाद्राक्षसेन्द्रस्य निजघ्नू रथकुञ्जरान् ॥ ३० ॥

Segmented

ते च अपि राक्षसाः सर्वे सैनिका भीम-रूपिणः शासनाद् राक्षस-इन्द्रस्य निजघ्नू रथ-कुञ्जरान्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
pos=i
अपि अपि pos=i
राक्षसाः राक्षस pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
सैनिका सैनिक pos=n,g=m,c=1,n=p
भीम भीम pos=a,comp=y
रूपिणः रूपिन् pos=a,g=m,c=1,n=p
शासनाद् शासन pos=n,g=n,c=5,n=s
राक्षस राक्षस pos=n,comp=y
इन्द्रस्य इन्द्र pos=n,g=m,c=6,n=s
निजघ्नू निहन् pos=v,p=3,n=p,l=lit
रथ रथ pos=n,comp=y
कुञ्जरान् कुञ्जर pos=n,g=m,c=2,n=p