Original

पुनर्जातमिवात्मानं मन्वानाः पार्थिवास्तदा ।अलायुधं राक्षसेन्द्रं स्वागतेनाभ्यपूजयन् ॥ ३ ॥

Segmented

पुनः जातम् इव आत्मानम् मन्वानाः पार्थिवाः तदा अलायुधम् राक्षस-इन्द्रम् स्वागतेन अभ्यपूजयन्

Analysis

Word Lemma Parse
पुनः पुनर् pos=i
जातम् जन् pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
मन्वानाः मन् pos=va,g=m,c=1,n=p,f=part
पार्थिवाः पार्थिव pos=n,g=m,c=1,n=p
तदा तदा pos=i
अलायुधम् अलायुध pos=n,g=m,c=2,n=s
राक्षस राक्षस pos=n,comp=y
इन्द्रम् इन्द्र pos=n,g=m,c=2,n=s
स्वागतेन स्वागत pos=n,g=n,c=3,n=s
अभ्यपूजयन् अभिपूजय् pos=v,p=3,n=p,l=lan