Original

स राक्षसेन्द्रं कौन्तेयः शरवर्षैरवाकिरत् ।तानप्यस्याकरोन्मोघान्राक्षसो निशितैः शरैः ॥ २९ ॥

Segmented

स राक्षस-इन्द्रम् कौन्तेयः शर-वर्षैः अवाकिरत् तान् अपि अस्य अकरोत् मोघान् राक्षसो निशितैः शरैः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
राक्षस राक्षस pos=n,comp=y
इन्द्रम् इन्द्र pos=n,g=m,c=2,n=s
कौन्तेयः कौन्तेय pos=n,g=m,c=1,n=s
शर शर pos=n,comp=y
वर्षैः वर्ष pos=n,g=m,c=3,n=p
अवाकिरत् अवकृ pos=v,p=3,n=s,l=lan
तान् तद् pos=n,g=m,c=2,n=p
अपि अपि pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
अकरोत् कृ pos=v,p=3,n=s,l=lan
मोघान् मोघ pos=a,g=m,c=2,n=p
राक्षसो राक्षस pos=n,g=m,c=1,n=s
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p