Original

तामापतन्तीं वेगेन गदां ज्वालाकुलां ततः ।गदया ताडयामास सा गदा भीममाव्रजत् ॥ २८ ॥

Segmented

ताम् आपतन्तीम् वेगेन गदाम् ज्वाला-आकुलाम् ततः गदया ताडयामास सा गदा भीमम् आव्रजत्

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
आपतन्तीम् आपत् pos=va,g=f,c=2,n=s,f=part
वेगेन वेग pos=n,g=m,c=3,n=s
गदाम् गदा pos=n,g=f,c=2,n=s
ज्वाला ज्वाला pos=n,comp=y
आकुलाम् आकुल pos=a,g=f,c=2,n=s
ततः ततस् pos=i
गदया गदा pos=n,g=f,c=3,n=s
ताडयामास ताडय् pos=v,p=3,n=s,l=lit
सा तद् pos=n,g=f,c=1,n=s
गदा गदा pos=n,g=f,c=1,n=s
भीमम् भीम pos=n,g=m,c=2,n=s
आव्रजत् आव्रज् pos=v,p=3,n=s,l=lan