Original

स तं दृष्ट्वा राक्षसेन्द्रं भीमो भीमपराक्रमः ।गदां चिक्षेप वेगेन वज्रपातोपमां तदा ॥ २७ ॥

Segmented

स तम् दृष्ट्वा राक्षस-इन्द्रम् भीमो भीम-पराक्रमः गदाम् चिक्षेप वेगेन वज्र-पात-उपमाम् तदा

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
राक्षस राक्षस pos=n,comp=y
इन्द्रम् इन्द्र pos=n,g=m,c=2,n=s
भीमो भीम pos=n,g=m,c=1,n=s
भीम भीम pos=a,comp=y
पराक्रमः पराक्रम pos=n,g=m,c=1,n=s
गदाम् गदा pos=n,g=f,c=2,n=s
चिक्षेप क्षिप् pos=v,p=3,n=s,l=lit
वेगेन वेग pos=n,g=m,c=3,n=s
वज्र वज्र pos=n,comp=y
पात पात pos=n,comp=y
उपमाम् उपम pos=a,g=f,c=2,n=s
तदा तदा pos=i