Original

तं भीमसेनः समरे तीक्ष्णाग्रैरक्षिणोच्छरैः ।अलायुधस्तु तानस्तान्भीमेन विशिखान्रणे ।चिच्छेद कांश्चित्समरे त्वरया कांश्चिदग्रहीत् ॥ २६ ॥

Segmented

तम् भीमसेनः समरे तीक्ष्ण-अग्रैः अक्षिणोत् शरैः अलायुधः तु तान् अस्तान् भीमेन विशिखान् रणे

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
भीमसेनः भीमसेन pos=n,g=m,c=1,n=s
समरे समर pos=n,g=n,c=7,n=s
तीक्ष्ण तीक्ष्ण pos=a,comp=y
अग्रैः अग्र pos=n,g=m,c=3,n=p
अक्षिणोत् क्षि pos=v,p=3,n=s,l=lan
शरैः शर pos=n,g=m,c=3,n=p
अलायुधः अलायुध pos=n,g=m,c=1,n=s
तु तु pos=i
तान् तद् pos=n,g=m,c=2,n=p
अस्तान् अस् pos=va,g=m,c=2,n=p,f=part
भीमेन भीम pos=n,g=m,c=3,n=s
विशिखान् विशिख pos=n,g=m,c=2,n=p
रणे रण pos=n,g=m,c=7,n=s