Original

तांस्त्रास्यमानान्भीमेन दृष्ट्वा रक्षो महाबलम् ।अभिदुद्राव वेगेन शरैश्चैनमवाकिरत् ॥ २५ ॥

Segmented

तान् त्रासय् भीमेन दृष्ट्वा रक्षो महा-बलम् अभिदुद्राव वेगेन शरैः च एनम् अवाकिरत्

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
त्रासय् त्रासय् pos=va,g=m,c=2,n=p,f=part
भीमेन भीम pos=n,g=m,c=3,n=s
दृष्ट्वा दृश् pos=vi
रक्षो रक्षस् pos=n,g=n,c=1,n=s
महा महत् pos=a,comp=y
बलम् बल pos=n,g=n,c=1,n=s
अभिदुद्राव अभिद्रु pos=v,p=3,n=s,l=lit
वेगेन वेग pos=n,g=m,c=3,n=s
शरैः शर pos=n,g=m,c=3,n=p
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
अवाकिरत् अवकृ pos=v,p=3,n=s,l=lan