Original

ते वध्यमाना भीमेन राक्षसाः खरयोनयः ।विनेदुस्तुमुलान्नादान्दुद्रुवुश्च दिशो दश ॥ २४ ॥

Segmented

ते वध्यमाना भीमेन राक्षसाः खर-योनयः विनेदुः तुमुलान् नादान् दुद्रुवुः च दिशो दश

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
वध्यमाना वध् pos=va,g=m,c=1,n=p,f=part
भीमेन भीम pos=n,g=m,c=3,n=s
राक्षसाः राक्षस pos=n,g=m,c=1,n=p
खर खर pos=n,comp=y
योनयः योनि pos=n,g=m,c=1,n=p
विनेदुः विनद् pos=v,p=3,n=p,l=lit
तुमुलान् तुमुल pos=a,g=m,c=2,n=p
नादान् नाद pos=n,g=m,c=2,n=p
दुद्रुवुः द्रु pos=v,p=3,n=p,l=lit
pos=i
दिशो दिश् pos=n,g=f,c=2,n=p
दश दशन् pos=n,g=f,c=2,n=p