Original

तथैवालायुधो राजञ्शिलाधौतैरजिह्मगैः ।अभ्यवर्षत कौन्तेयं पुनः पुनररिंदमः ॥ २१ ॥

Segmented

तथा एव अलायुधः राजञ् शिला-धौतैः अजिह्मगैः अभ्यवर्षत कौन्तेयम् पुनः पुनः अरिंदमः

Analysis

Word Lemma Parse
तथा तथा pos=i
एव एव pos=i
अलायुधः अलायुध pos=n,g=m,c=1,n=s
राजञ् राजन् pos=n,g=m,c=8,n=s
शिला शिला pos=n,comp=y
धौतैः धाव् pos=va,g=m,c=3,n=p,f=part
अजिह्मगैः अजिह्मग pos=n,g=m,c=3,n=p
अभ्यवर्षत अभिवृष् pos=v,p=3,n=s,l=lan
कौन्तेयम् कौन्तेय pos=n,g=m,c=2,n=s
पुनः पुनर् pos=i
पुनः पुनर् pos=i
अरिंदमः अरिंदम pos=a,g=m,c=1,n=s