Original

तं भीमः सहसाभ्येत्य राक्षसान्तकरः प्रभो ।सगणं राक्षसेन्द्रं तं शरवर्षैरवाकिरत् ॥ २० ॥

Segmented

तम् भीमः सहसा अभ्येत्य राक्षस-अन्त-करः प्रभो स गणम् राक्षस-इन्द्रम् तम् शर-वर्षैः अवाकिरत्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
भीमः भीम pos=n,g=m,c=1,n=s
सहसा सहसा pos=i
अभ्येत्य अभ्ये pos=vi
राक्षस राक्षस pos=n,comp=y
अन्त अन्त pos=n,comp=y
करः कर pos=a,g=m,c=1,n=s
प्रभो प्रभु pos=a,g=m,c=8,n=s
pos=i
गणम् गण pos=n,g=m,c=2,n=s
राक्षस राक्षस pos=n,comp=y
इन्द्रम् इन्द्र pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
शर शर pos=n,comp=y
वर्षैः वर्ष pos=n,g=m,c=3,n=p
अवाकिरत् अवकृ pos=v,p=3,n=s,l=lan