Original

तथैव तव पुत्रास्ते दुर्योधनपुरोगमाः ।अप्लवाः प्लवमासाद्य तर्तुकामा इवार्णवम् ॥ २ ॥

Segmented

तथा एव तव पुत्राः ते दुर्योधन-पुरोगमाः अप्लवाः प्लवम् आसाद्य तर्तु-कामाः इव अर्णवम्

Analysis

Word Lemma Parse
तथा तथा pos=i
एव एव pos=i
तव त्वद् pos=n,g=,c=6,n=s
पुत्राः पुत्र pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
दुर्योधन दुर्योधन pos=n,comp=y
पुरोगमाः पुरोगम pos=a,g=m,c=1,n=p
अप्लवाः अप्लव pos=a,g=m,c=1,n=p
प्लवम् प्लव pos=n,g=m,c=2,n=s
आसाद्य आसादय् pos=vi
तर्तु तर्तु pos=n,comp=y
कामाः काम pos=n,g=m,c=1,n=p
इव इव pos=i
अर्णवम् अर्णव pos=n,g=m,c=2,n=s