Original

तमायान्तमभिप्रेक्ष्य स तदालायुधः प्रभो ।घटोत्कचं समुत्सृज्य भीमसेनं समाह्वयत् ॥ १९ ॥

Segmented

तम् आयान्तम् अभिप्रेक्ष्य स तदा अलायुधः प्रभो घटोत्कचम् समुत्सृज्य भीमसेनम् समाह्वयत्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
आयान्तम् आया pos=va,g=m,c=2,n=s,f=part
अभिप्रेक्ष्य अभिप्रेक्ष् pos=vi
तद् pos=n,g=m,c=1,n=s
तदा तदा pos=i
अलायुधः अलायुध pos=n,g=m,c=1,n=s
प्रभो प्रभु pos=a,g=m,c=8,n=s
घटोत्कचम् घटोत्कच pos=n,g=m,c=2,n=s
समुत्सृज्य समुत्सृज् pos=vi
भीमसेनम् भीमसेन pos=n,g=m,c=2,n=s
समाह्वयत् समाह्वा pos=v,p=3,n=s,l=lan