Original

रथेनादित्यवपुषा भीमः प्रहरतां वरः ।किरञ्शरौघान्प्रययावलायुधरथं प्रति ॥ १८ ॥

Segmented

रथेन आदित्य-वपुस् भीमः प्रहरताम् वरः किरञ् शर-ओघान् प्रययौ अलायुध-रथम् प्रति

Analysis

Word Lemma Parse
रथेन रथ pos=n,g=m,c=3,n=s
आदित्य आदित्य pos=n,comp=y
वपुस् वपुस् pos=n,g=m,c=3,n=s
भीमः भीम pos=n,g=m,c=1,n=s
प्रहरताम् प्रहृ pos=va,g=m,c=6,n=p,f=part
वरः वर pos=a,g=m,c=1,n=s
किरञ् कृ pos=va,g=m,c=1,n=s,f=part
शर शर pos=n,comp=y
ओघान् ओघ pos=n,g=m,c=2,n=p
प्रययौ प्रया pos=v,p=3,n=s,l=lit
अलायुध अलायुध pos=n,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
प्रति प्रति pos=i