Original

तमायान्तमनादृत्य दृष्ट्वा ग्रस्तं घटोत्कचम् ।अलायुधेन समरे सिंहेनेव गवां पतिम् ॥ १७ ॥

Segmented

तम् आयान्तम् अनादृत्य दृष्ट्वा ग्रस्तम् घटोत्कचम् अलायुधेन समरे सिंहेन इव गवाम् पतिम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
आयान्तम् आया pos=va,g=m,c=2,n=s,f=part
अनादृत्य अनादृत्य pos=i
दृष्ट्वा दृश् pos=vi
ग्रस्तम् ग्रस् pos=va,g=m,c=2,n=s,f=part
घटोत्कचम् घटोत्कच pos=n,g=m,c=2,n=s
अलायुधेन अलायुध pos=n,g=m,c=3,n=s
समरे समर pos=n,g=n,c=7,n=s
सिंहेन सिंह pos=n,g=m,c=3,n=s
इव इव pos=i
गवाम् गो pos=n,g=,c=6,n=p
पतिम् पति pos=n,g=m,c=2,n=s