Original

रक्षसा विप्रमुक्तस्तु कर्णोऽपि रथिनां वरः ।अभ्यद्रवद्भीमसेनं रथेनादित्यवर्चसा ॥ १६ ॥

Segmented

रक्षसा विप्रमुक्तः तु कर्णो ऽपि रथिनाम् वरः अभ्यद्रवद् भीमसेनम् रथेन आदित्य-वर्चसा

Analysis

Word Lemma Parse
रक्षसा रक्षस् pos=n,g=n,c=3,n=s
विप्रमुक्तः विप्रमुच् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
कर्णो कर्ण pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
रथिनाम् रथिन् pos=n,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s
अभ्यद्रवद् अभिद्रु pos=v,p=3,n=s,l=lan
भीमसेनम् भीमसेन pos=n,g=m,c=2,n=s
रथेन रथ pos=n,g=m,c=3,n=s
आदित्य आदित्य pos=n,comp=y
वर्चसा वर्चस् pos=n,g=m,c=3,n=s