Original

तयोः समभवद्युद्धं क्रुद्धयो राक्षसेन्द्रयोः ।मत्तयोर्वाशिताहेतोर्द्विपयोरिव कानने ॥ १५ ॥

Segmented

तयोः समभवद् युद्धम् क्रुद्धयो राक्षस-इन्द्रयोः मत्तयोः वाशिता-हेतोः द्विपयोः इव कानने

Analysis

Word Lemma Parse
तयोः तद् pos=n,g=m,c=6,n=d
समभवद् सम्भू pos=v,p=3,n=s,l=lan
युद्धम् युद्ध pos=n,g=n,c=1,n=s
क्रुद्धयो क्रुध् pos=va,g=m,c=6,n=d,f=part
राक्षस राक्षस pos=n,comp=y
इन्द्रयोः इन्द्र pos=n,g=m,c=6,n=d
मत्तयोः मद् pos=va,g=m,c=6,n=d,f=part
वाशिता वाशिता pos=n,comp=y
हेतोः हेतु pos=n,g=m,c=5,n=s
द्विपयोः द्विप pos=n,g=m,c=6,n=d
इव इव pos=i
कानने कानन pos=n,g=n,c=7,n=s