Original

ततः कर्णं समुत्सृज्य भैमसेनिरपि प्रभो ।प्रत्यमित्रमुपायान्तं मर्दयामास मार्गणैः ॥ १४ ॥

Segmented

ततः कर्णम् समुत्सृज्य भैमसेनिः अपि प्रभो प्रत्यमित्रम् उपायान्तम् मर्दयामास मार्गणैः

Analysis

Word Lemma Parse
ततः ततस् pos=i
कर्णम् कर्ण pos=n,g=m,c=2,n=s
समुत्सृज्य समुत्सृज् pos=vi
भैमसेनिः भैमसेनि pos=n,g=m,c=1,n=s
अपि अपि pos=i
प्रभो प्रभु pos=a,g=m,c=8,n=s
प्रत्यमित्रम् प्रत्यमित्र pos=n,g=m,c=2,n=s
उपायान्तम् उपाया pos=va,g=m,c=2,n=s,f=part
मर्दयामास मर्दय् pos=v,p=3,n=s,l=lit
मार्गणैः मार्गण pos=n,g=m,c=3,n=p