Original

तवैष भागः समरे राजमध्ये मया कृतः ।तवैवानुमते वीर तं विक्रम्य निबर्हय ॥ ११ ॥

Segmented

ते एष भागः समरे राज-मध्ये मया कृतः ते एव अनुमते वीर तम् विक्रम्य निबर्हय

Analysis

Word Lemma Parse
ते त्वद् pos=n,g=,c=6,n=s
एष एतद् pos=n,g=m,c=1,n=s
भागः भाग pos=n,g=m,c=1,n=s
समरे समर pos=n,g=n,c=7,n=s
राज राजन् pos=n,comp=y
मध्ये मध्य pos=n,g=n,c=7,n=s
मया मद् pos=n,g=,c=3,n=s
कृतः कृ pos=va,g=m,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
एव एव pos=i
अनुमते अनुमत pos=n,g=n,c=7,n=s
वीर वीर pos=n,g=m,c=8,n=s
तम् तद् pos=n,g=m,c=2,n=s
विक्रम्य विक्रम् pos=vi
निबर्हय निबर्हय् pos=v,p=2,n=s,l=lot