Original

पश्यैतान्पार्थिवाञ्शूरान्निहतान्भैमसेनिना ।नानाशस्त्रैरभिहतान्पादपानिव दन्तिना ॥ १० ॥

Segmented

पश्य एतान् पार्थिवाञ् शूरान् निहतान् भैमसेनिना नाना शस्त्रैः अभिहतान् पादपान् इव दन्तिना

Analysis

Word Lemma Parse
पश्य पश् pos=v,p=2,n=s,l=lot
एतान् एतद् pos=n,g=m,c=2,n=p
पार्थिवाञ् पार्थिव pos=n,g=m,c=2,n=p
शूरान् शूर pos=n,g=m,c=2,n=p
निहतान् निहन् pos=va,g=m,c=2,n=p,f=part
भैमसेनिना भैमसेनि pos=n,g=m,c=3,n=s
नाना नाना pos=i
शस्त्रैः शस्त्र pos=n,g=n,c=3,n=p
अभिहतान् अभिहन् pos=va,g=m,c=2,n=p,f=part
पादपान् पादप pos=n,g=m,c=2,n=p
इव इव pos=i
दन्तिना दन्तिन् pos=n,g=m,c=3,n=s