Original

संजय उवाच ।तमागतमभिप्रेक्ष्य भीमकर्माणमाहवे ।हर्षमाहारयां चक्रुः कुरवः सर्व एव ते ॥ १ ॥

Segmented

संजय उवाच तम् आगतम् अभिप्रेक्ष्य भीम-कर्माणम् आहवे हर्षम् आहारयांचक्रुः कुरवः सर्व एव ते

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तम् तद् pos=n,g=m,c=2,n=s
आगतम् आगम् pos=va,g=m,c=2,n=s,f=part
अभिप्रेक्ष्य अभिप्रेक्ष् pos=vi
भीम भीम pos=a,comp=y
कर्माणम् कर्मन् pos=n,g=m,c=2,n=s
आहवे आहव pos=n,g=m,c=7,n=s
हर्षम् हर्ष pos=n,g=m,c=2,n=s
आहारयांचक्रुः आहारय् pos=v,p=3,n=p,l=lit
कुरवः कुरु pos=n,g=m,c=1,n=p
सर्व सर्व pos=n,g=m,c=1,n=p
एव एव pos=i
ते तद् pos=n,g=m,c=1,n=p