Original

अद्य कुन्तीसुतान्सर्वान्वासुदेवपुरोगमान् ।हत्वा संभक्षयिष्यामि सर्वैरनुचरैः सह ।निवारय बलं सर्वं वयं योत्स्याम पाण्डवान् ॥ ९ ॥

Segmented

अद्य कुन्ती-सुतान् सर्वान् वासुदेव-पुरोगमान् हत्वा संभक्षयिष्यामि सर्वैः अनुचरैः सह निवारय बलम् सर्वम् वयम् योत्स्याम पाण्डवान्

Analysis

Word Lemma Parse
अद्य अद्य pos=i
कुन्ती कुन्ती pos=n,comp=y
सुतान् सुत pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
वासुदेव वासुदेव pos=n,comp=y
पुरोगमान् पुरोगम pos=a,g=m,c=2,n=p
हत्वा हन् pos=vi
संभक्षयिष्यामि संभक्षय् pos=v,p=1,n=s,l=lrt
सर्वैः सर्व pos=n,g=m,c=3,n=p
अनुचरैः अनुचर pos=n,g=m,c=3,n=p
सह सह pos=i
निवारय निवारय् pos=v,p=2,n=s,l=lot
बलम् बल pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
वयम् मद् pos=n,g=,c=1,n=p
योत्स्याम युध् pos=v,p=1,n=p,l=lrn
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p