Original

तमहं सगणं राजन्सवाजिरथकुञ्जरम् ।हैडिम्बं च सहामात्यं हन्तुमभ्यागतः स्वयम् ॥ ८ ॥

Segmented

तम् अहम् स गणम् राजन् स वाजि-रथ-कुञ्जरम् हैडिम्बम् च सह अमात्यम् हन्तुम् अभ्यागतः स्वयम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
pos=i
गणम् गण pos=n,g=m,c=2,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
pos=i
वाजि वाजिन् pos=n,comp=y
रथ रथ pos=n,comp=y
कुञ्जरम् कुञ्जर pos=n,g=m,c=2,n=s
हैडिम्बम् हैडिम्ब pos=n,g=m,c=2,n=s
pos=i
सह सह pos=i
अमात्यम् अमात्य pos=n,g=m,c=2,n=s
हन्तुम् हन् pos=vi
अभ्यागतः अभ्यागम् pos=va,g=m,c=1,n=s,f=part
स्वयम् स्वयम् pos=i