Original

विदितं ते महाराज यथा भीमेन राक्षसाः ।हिडिम्बबककिर्मीरा निहता मम बान्धवाः ॥ ६ ॥

Segmented

विदितम् ते महा-राज यथा भीमेन राक्षसाः हिडिम्ब-बक-किर्मीराः निहता मम बान्धवाः

Analysis

Word Lemma Parse
विदितम् विद् pos=va,g=n,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
यथा यथा pos=i
भीमेन भीम pos=n,g=m,c=3,n=s
राक्षसाः राक्षस pos=n,g=m,c=1,n=p
हिडिम्ब हिडिम्ब pos=n,comp=y
बक बक pos=n,comp=y
किर्मीराः किर्मीर pos=n,g=m,c=1,n=p
निहता निहन् pos=va,g=m,c=1,n=p,f=part
मम मद् pos=n,g=,c=6,n=s
बान्धवाः बान्धव pos=n,g=m,c=1,n=p