Original

स दीर्घकालाध्युषितं पूर्ववैरमनुस्मरन् ।विज्ञायैतन्निशायुद्धं जिघांसुर्भीममाहवे ॥ ४ ॥

Segmented

स दीर्घ-काल-अध्युषितम् पूर्व-वैरम् अनुस्मरन् विज्ञाय एतत् निशा-युद्धम् जिघांसुः भीमम् आहवे

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
दीर्घ दीर्घ pos=a,comp=y
काल काल pos=n,comp=y
अध्युषितम् अधिवस् pos=va,g=n,c=2,n=s,f=part
पूर्व पूर्व pos=n,comp=y
वैरम् वैर pos=n,g=n,c=2,n=s
अनुस्मरन् अनुस्मृ pos=va,g=m,c=1,n=s,f=part
विज्ञाय विज्ञा pos=vi
एतत् एतद् pos=n,g=n,c=2,n=s
निशा निशा pos=n,comp=y
युद्धम् युद्ध pos=n,g=n,c=2,n=s
जिघांसुः जिघांसु pos=a,g=m,c=1,n=s
भीमम् भीम pos=n,g=m,c=2,n=s
आहवे आहव pos=n,g=m,c=7,n=s