Original

तस्य ज्ञातिर्हि विक्रान्तो ब्राह्मणादो बको हतः ।किर्मीरश्च महातेजा हिडिम्बश्च सखा तथा ॥ ३ ॥

Segmented

तस्य ज्ञातिः हि विक्रान्तो ब्राह्मण-आदः बको हतः किर्मीरः च महा-तेजाः हिडिम्बः च सखा तथा

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
ज्ञातिः ज्ञाति pos=n,g=m,c=1,n=s
हि हि pos=i
विक्रान्तो विक्रम् pos=va,g=m,c=1,n=s,f=part
ब्राह्मण ब्राह्मण pos=n,comp=y
आदः आद pos=a,g=m,c=1,n=s
बको बक pos=n,g=m,c=1,n=s
हतः हन् pos=va,g=m,c=1,n=s,f=part
किर्मीरः किर्मीर pos=n,g=m,c=1,n=s
pos=i
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
हिडिम्बः हिडिम्ब pos=n,g=m,c=1,n=s
pos=i
सखा सखि pos=n,g=,c=1,n=s
तथा तथा pos=i