Original

रथेन तेनानलवर्चसा च विद्रावयन्पाण्डववाहिनीं ताम् ।रराज संख्ये परिवर्तमानो विद्युन्माली मेघ इवान्तरिक्षे ॥ २० ॥

Segmented

रथेन तेन अनल-वर्चसा च विद्रावयन् पाण्डव-वाहिनीम् ताम् रराज संख्ये परिवर्तमानो विद्युत्-माली मेघ इव अन्तरिक्षे

Analysis

Word Lemma Parse
रथेन रथ pos=n,g=m,c=3,n=s
तेन तद् pos=n,g=m,c=3,n=s
अनल अनल pos=n,comp=y
वर्चसा वर्चस् pos=n,g=m,c=3,n=s
pos=i
विद्रावयन् विद्रावय् pos=va,g=m,c=1,n=s,f=part
पाण्डव पाण्डव pos=n,comp=y
वाहिनीम् वाहिनी pos=n,g=f,c=2,n=s
ताम् तद् pos=n,g=f,c=2,n=s
रराज राज् pos=v,p=3,n=s,l=lit
संख्ये संख्य pos=n,g=n,c=7,n=s
परिवर्तमानो परिवृत् pos=va,g=m,c=1,n=s,f=part
विद्युत् विद्युत् pos=n,comp=y
माली मालिन् pos=a,g=m,c=1,n=s
मेघ मेघ pos=n,g=m,c=1,n=s
इव इव pos=i
अन्तरिक्षे अन्तरिक्ष pos=n,g=n,c=7,n=s