Original

महत्या सेनया युक्तः सुयोधनमुपागमत् ।राक्षसानां विरूपाणां सहस्रैः परिवारितः ।नानारूपधरैर्वीरैः पूर्ववैरमनुस्मरन् ॥ २ ॥

Segmented

महत्या सेनया युक्तः सुयोधनम् उपागमत् राक्षसानाम् विरूपाणाम् सहस्रैः परिवारितः नाना रूप-धरैः वीरैः पूर्व-वैरम् अनुस्मरन्

Analysis

Word Lemma Parse
महत्या महत् pos=a,g=f,c=3,n=s
सेनया सेना pos=n,g=f,c=3,n=s
युक्तः युज् pos=va,g=m,c=1,n=s,f=part
सुयोधनम् सुयोधन pos=n,g=m,c=2,n=s
उपागमत् उपगम् pos=v,p=3,n=s,l=lun
राक्षसानाम् राक्षस pos=n,g=m,c=6,n=p
विरूपाणाम् विरूप pos=a,g=m,c=6,n=p
सहस्रैः सहस्र pos=n,g=n,c=3,n=p
परिवारितः परिवारय् pos=va,g=m,c=1,n=s,f=part
नाना नाना pos=i
रूप रूप pos=n,comp=y
धरैः धर pos=a,g=m,c=3,n=p
वीरैः वीर pos=n,g=m,c=3,n=p
पूर्व पूर्व pos=n,comp=y
वैरम् वैर pos=n,g=n,c=2,n=s
अनुस्मरन् अनुस्मृ pos=va,g=m,c=1,n=s,f=part