Original

तस्यापि गोमायुबडाभिगुप्तो बभूव केतुर्ज्वलनार्कतुल्यः ।स चापि रूपेण घटोत्कचस्य श्रीमत्तमो व्याकुलदीपितास्यः ॥ १८ ॥

Segmented

तस्य अपि गोमायु-वड-अभिगुप्तः बभूव केतुः ज्वलन-अर्क-तुल्यः स च अपि रूपेण घटोत्कचस्य श्रीमत्तमो व्याकुल-दीपय्-आस्यः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
अपि अपि pos=i
गोमायु गोमायु pos=n,comp=y
वड वड pos=n,comp=y
अभिगुप्तः अभिगुप् pos=va,g=m,c=1,n=s,f=part
बभूव भू pos=v,p=3,n=s,l=lit
केतुः केतु pos=n,g=m,c=1,n=s
ज्वलन ज्वलन pos=n,comp=y
अर्क अर्क pos=n,comp=y
तुल्यः तुल्य pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
रूपेण रूप pos=n,g=n,c=3,n=s
घटोत्कचस्य घटोत्कच pos=n,g=m,c=6,n=s
श्रीमत्तमो श्रीमत्तम pos=a,g=m,c=1,n=s
व्याकुल व्याकुल pos=a,comp=y
दीपय् दीपय् pos=va,comp=y,f=part
आस्यः आस्य pos=n,g=m,c=1,n=s