Original

तस्याप्यक्षसमा बाणा रुक्मपुङ्खाः शिलाशिताः ।सोऽपि वीरो महाबाहुर्यथैव स घटोत्कचः ॥ १७ ॥

Segmented

तस्य अपि अक्ष-समाः बाणा रुक्म-पुङ्खाः शिला-शिताः सो ऽपि वीरो महा-बाहुः यथा एव स घटोत्कचः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
अपि अपि pos=i
अक्ष अक्ष pos=n,comp=y
समाः सम pos=n,g=m,c=1,n=p
बाणा बाण pos=n,g=m,c=1,n=p
रुक्म रुक्म pos=n,comp=y
पुङ्खाः पुङ्ख pos=n,g=m,c=1,n=p
शिला शिला pos=n,comp=y
शिताः शा pos=va,g=m,c=1,n=p,f=part
सो तद् pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
वीरो वीर pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
यथा यथा pos=i
एव एव pos=i
तद् pos=n,g=m,c=1,n=s
घटोत्कचः घटोत्कच pos=n,g=m,c=1,n=s